B 76-13 Vedāntasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 76/13
Title: Vedāntasāra
Dimensions: 25 x 10 cm x 18 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5509
Remarks:


Reel No. B 76-13 Inventory No. 86438

Title Vedāntasāra

Author Sadānanda

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.0 cm

Folios 18

Lines per Folio 9

Foliation figures in the upper left-hand margin under the word vedāṃtasāra and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/5509

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

akhaṃḍaṃ saccidānanda[[m a]]vāṅmanasagocaraṃ ||

ātmānam akhilādhāram āśraye ʼbhīṣṭasiddhaye || 1 ||

arthato [ʼ]py advayānaṃdān atītadvaitabhānataḥ ||

gurūn ārādhya vedāṃtasāraṃ vakṣye yathāmati || 2 ||

vedāto nāmopaniṣatpramāṇaṃ | tadupakārīṇi ca śārīrakasūtrādīni || asya vedāṃtaprakaraṇatvāt tadīyair evānuvaṃdhais tadvattāsiddher na te pṛthag ālocanīyāḥ || tatrānubaṃdho nāmādhikāriviṣayasaṃbaṃdhaprayojanāni || (fol. 1v1–4)

End

kiṃ bahunāyaṃ deha dehayātrāmātrārtham icchāni⟪pa⟫cchāparacchā(!)prāpitāni sukhaduḥkhalakṣaṇāny ārabdhaphalāny anubhavann antaḥkaraṇābhāsādīnām avabhā⟪vya⟩⟩sakaḥ | ‥‥‥vasāne pratyagānaṃdaparabrahmaṇi prāṇiprāṇe līne saty ajñānatatkāryasaṃskārāṇām api vināśāt paramakevalam ānaṃdaikarasam akhilabhāsarahitam akhaṃḍaṃ brahmāvatiṣṭhate | na tasya prāṇā utkrāmaṃty atraiva samavalīyaṃte | vimuktaś ca mucyata iti śruteḥ ||  || (fol. 18v4–8)

Colophon

iti śrīparamahaṃsaparivrājakācāryasadānaṃdakṛtau vedāṃtasāraḥ samāptaḥ || || || || (fol. 18v8–9)

Microfilm Details

Reel No. B 76/13

Date of Filming not mentioned

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 7v–8r and13v–14r

Catalogued by BK

Date 11-09-2007

Bibliography